B 66-5 Tattvaratnāvalī
Manuscript culture infobox
Filmed in: B 66/5
Title: Tattvaratnāvalī
Dimensions: 25.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5655
Remarks:
Reel No. B 66-5
Inventory No. 77607
Title Tattvaratnāvalī
Remarks
Author Umāmaheśvaradīkṣita
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11.5 cm
Binding Hole none
Folios 7
Lines per Folio 12–14
Foliation figures in the upper left-hand margin and the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5655
Manuscript Features
Excerpts
Beginning
|| śrīgaṇēśāya namaḥ ||
siddhe brahmaṇy abhinne tanudharanikarān niṣprapaṃce śrutīnām
ācāryaiḥ śaṃkarāryair hṛdayam abhidadhe brahmasūtrair yutānāṃ ||
tad bhūyo dvaitavidyāguruvaramakhibhi(!) śrīnṛsiṃhāśramāryair
asmattātāryapādair api ca dṛḍhatayā sādhitaṃ svair nibaṃdhaiḥ || 1 ||
kiṃ tatrāsti vicāryam āryabhagavatpādair nisargojvale
mārge sminn urarīkṛte viraci[[te]]ṣv etai raha[ḥ]paṃcasu ||
tatrādyeṣu vicārato dhikaraṇeṣv ācāryasaṃdarśitais
tatta[n]nyāyagaṇair matiṃ mama pariṣkarttuṃ pravṛtte dhunā || 2 || (fol. 1v1–5)
End
sraºº
sarvajñe⟨sarvajñe⟩ sarvaśaktau śrutiśikharagirām anvitānāṃ maheśe
syāc cet tenopalakṣye guṇalavarahite py anvayo yaṃ parasmin ||
asmin śāstre kim arthā(!) tanudharaviṣaye pūrvapakṣasya varttā(!)
tasmāj jijñāsyam asminn agaṇitaguṇaratnākaraṃ brahmasiddhaṃ || 92 ||
sraºº
ittham apy ayam akhīṃdrasaṃbhavo-
māmaheśvaramakhīṃdranirmite ||
sāṃkhyadarśanamukh[[āva]]mardane
(paṃca)mādhikaraṇasya dūṣaṇaṃ || 93 || rathoddhatā || || (fol. 6v13–7r3)
Colophon
ity umāmaheśvaradīkṣitaviracite tatvaratnāvalīgraṃthe sāṃkhyataṃtramukhamarda⟨ṃ⟩naṃ nāma pūrvapakṣasaṃkṣepaḥ || ||
śrīmadumārddhavigraho jayati || || śivaṃ śivaṃ || (fol. 7r3–4)
Microfilm Details
Reel No. B 66/5
Date of Filming not recorded
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 9-4-2004