B 66-5 Tattvaratnāvalī

Manuscript culture infobox

Filmed in: B 66/5
Title: Tattvaratnāvalī
Dimensions: 25.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5655
Remarks:

Reel No. B 66-5

Inventory No. 77607

Title Tattvaratnāvalī

Remarks

Author Umāmaheśvaradīkṣita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.5 cm

Binding Hole none

Folios 7

Lines per Folio 12–14

Foliation figures in the upper left-hand margin and the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5655

Manuscript Features

Excerpts

Beginning

|| śrīgaṇēśāya namaḥ ||

siddhe brahmaṇy abhinne tanudharanikarān niṣprapaṃce śrutīnām
ācāryaiḥ śaṃkarāryair hṛdayam abhidadhe brahmasūtrair yutānāṃ ||
tad bhūyo dvaitavidyāguruvaramakhibhi(!) śrīnṛsiṃhāśramāryair
asmattātāryapādair api ca dṛḍhatayā sādhitaṃ svair nibaṃdhaiḥ || 1 ||

kiṃ tatrāsti vicāryam āryabhagavatpādair nisargojvale
mārge sminn urarīkṛte viraci[[te]]ṣv etai raha[ḥ]paṃcasu ||
tatrādyeṣu vicārato dhikaraṇeṣv ācāryasaṃdarśitais
tatta[n]nyāyagaṇair matiṃ mama pariṣkarttuṃ pravṛtte dhunā || 2 || (fol. 1v1–5)

End

sraºº
sarvajñe⟨sarvajñe⟩ sarvaśaktau śrutiśikharagirām anvitānāṃ maheśe
syāc cet tenopalakṣye guṇalavarahite py anvayo yaṃ parasmin ||
asmin śāstre kim arthā(!) tanudharaviṣaye pūrvapakṣasya varttā(!)
tasmāj jijñāsyam asminn agaṇitaguṇaratnākaraṃ brahmasiddhaṃ || 92 ||

sraºº
ittham apy ayam akhīṃdrasaṃbhavo-
māmaheśvaramakhīṃdranirmite ||
sāṃkhyadarśanamukh[[āva]]mardane
(paṃca)mādhikaraṇasya dūṣaṇaṃ || 93 || rathoddhatā ||    || (fol. 6v13–7r3)

Colophon

ity umāmaheśvaradīkṣitaviracite tatvaratnāvalīgraṃthe sāṃkhyataṃtramukhamarda⟨ṃ⟩naṃ nāma pūrvapakṣasaṃkṣepaḥ ||    ||
śrīmadumārddhavigraho jayati ||    || śivaṃ śivaṃ || (fol. 7r3–4)

Microfilm Details

Reel No. B 66/5

Date of Filming not recorded

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 9-4-2004